A 998-7 Amṛteśadīkṣāvidhi
Manuscript culture infobox
Filmed in: A 998/7
Title: Amṛteśadīkṣāvidhi
Dimensions: 21 x 5.2 cm x 29 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1375
Remarks:
Reel No. A 998-7
Inventory No. 2728
Title Amṛteśadīkṣāvidhi
Subject Tantra, Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 21.0 x 5.2 cm
Binding Hole 1, left of the centre
Folios 30
Lines per Folio 6-8
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1375
Manuscript Features
Missing folios: nos. 1, 9, 16, 17, 19, 23, 27, 28, 30, 31, 39. Some folios are damaged. A fragment of a folio of another manuscript is attached at the end.
Excerpts
Beginning
mahākaulake
yone trāmṛtabhairavoktamatake rvyayvasthito(!) drakṣatāt 5 ||
tad tad darśanarūpato vibhutayā sāvāraṇatve sthito
viśvaṃ bhaktaphalapradaikarasiko mṛtyuñjjayo(!) nityasaḥ |
kāruṇyāmṛtavārisecanatayā sāṃsārikān bodhayan
marttyāṃ śrīgururūpadhāraṇatayā devo 'mṛtīśo 'vatāt 6 ||
dyotirūpaṃ śivaṃ śāntam a(kṣa)raṃ paramāmṛtaṃ |
namasyāmi mahādevam amṛtīśaṃ śriyā yutaṃ 7 ||
vāmotsaṅge mahādevīṃ śriyaṃ lokaikamātaraṃ |
udvahan paramānandacamatkareṇa ghūṇṭitaṃ 8 ||
namaskaromi satataṃ bhaktyā vākkarmmamānasaiḥ |
parāmṛtīśasujyotim ānandam amalaṃ vibhuṃ 9 ||
amṛtabhairavapūjanaṭippaṇaṃ
guruvarair ggaditaṃ tu yathākramāt |
samavagamya maheśavarāgamaṃ
viracayāmy aham ārtti harasya tat 10 || (fol. 2r1-7)
«Sub-Colophons»
iti namaskāraḥ || (fol. 2v3)
iti mānuṣyajanmaślāghanā || || (fol. 2v8)
iti saṃsāranindā || (fol. 3r3)
ity anityatā (fol. 3v1)
ity ātmaśaktiśodhanatvena dīkṣāmāhātmyaṃ || (fol. 4r3-4)
etc. etc.
End
mayā svabhaktyullāsena kṛtaṃ dī(kṣā)suṭippaṇaṃ |
sarvvaḥ sarvvaṃ na jānāti tasmāt kṣamatha deśikāḥ 10 ||
tathāpi ||
viśveśvaraḥ sakalatatvamahārthagarbhaṃ
(de)vasya candraśirasaḥ khalu tatvamūrtteḥ |
dīkṣākramaṃ sakalaśaivamahārthaśāstra-
jñānaprapta(!)matinā racitaṃ mayaitat 11 ||
yo jānāti kulakramaṃ parapadaṃ śaivaṃ tathā gāruḍaṃ
vaināyakaṃ(!)padaṃ ca cāṇḍamatakaṃ saurañ ca viśveśvaraḥ |
śrīcandrāmṛtabhairavasya vidhinā dīkṣākramaṃ tātvikaṃ
śambhor vvaktrasamudbhavāgamadhīyā(!) tenaiva tan nirmmitaṃ 12 || (fol. 41r6-41v4)
Colophon
cha || iti śivasaptasrotāgamagaṇābhiprāyād udvṛtāmṛtīśanetrodyotā'pratihatamahādīkṣāsuṭippaṇakaṃ samāptam || || || || oṃ namaḥ śivāya || || (fol. 41v4-6)
Microfilm Details
Reel No. A 998/7
Date of Filming 25-04-1985
Exposures
Used Copy Kathmandu
Type of Film positive (scanned)
Catalogued by AM
Date 27-12-2010