A 998-7 Amṛteśadīkṣāvidhi

Manuscript culture infobox

Filmed in: A 998/7
Title: Amṛteśadīkṣāvidhi
Dimensions: 21 x 5.2 cm x 29 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1375
Remarks:


Reel No. A 998-7

Inventory No. 2728

Title Amṛteśadīkṣāvidhi

Subject Tantra, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 21.0 x 5.2 cm

Binding Hole 1, left of the centre

Folios 30

Lines per Folio 6-8

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1375

Manuscript Features

Missing folios: nos. 1, 9, 16, 17, 19, 23, 27, 28, 30, 31, 39. Some folios are damaged. A fragment of a folio of another manuscript is attached at the end.


Excerpts

Beginning

mahākaulake
yone trāmṛtabhairavoktamatake rvyayvasthito(!) drakṣatāt 5 ||

tad tad darśanarūpato vibhutayā sāvāraṇatve sthito
viśvaṃ bhaktaphalapradaikarasiko mṛtyuñjjayo(!) nityasaḥ |
kāruṇyāmṛtavārisecanatayā sāṃsārikān bodhayan
marttyāṃ śrīgururūpadhāraṇatayā devo 'mṛtīśo 'vatāt 6 ||

dyotirūpaṃ śivaṃ śāntam a(kṣa)raṃ paramāmṛtaṃ |
namasyāmi mahādevam amṛtīśaṃ śriyā yutaṃ 7 ||

vāmotsaṅge mahādevīṃ śriyaṃ lokaikamātaraṃ |
udvahan paramānandacamatkareṇa ghūṇṭitaṃ 8 ||

namaskaromi satataṃ bhaktyā vākkarmmamānasaiḥ |
parāmṛtīśasujyotim ānandam amalaṃ vibhuṃ 9 ||

amṛtabhairavapūjanaṭippaṇaṃ
guruvarair ggaditaṃ tu yathākramāt |
samavagamya maheśavarāgamaṃ
viracayāmy aham ārtti harasya tat 10 || (fol. 2r1-7)


«Sub-Colophons»

iti namaskāraḥ || (fol. 2v3)

iti mānuṣyajanmaślāghanā || || (fol. 2v8)

iti saṃsāranindā || (fol. 3r3)

ity anityatā (fol. 3v1)

ity ātmaśaktiśodhanatvena dīkṣāmāhātmyaṃ || (fol. 4r3-4)

etc. etc.


End

mayā svabhaktyullāsena kṛtaṃ dī(kṣā)suṭippaṇaṃ |
sarvvaḥ sarvvaṃ na jānāti tasmāt kṣamatha deśikāḥ 10 ||

tathāpi ||

viśveśvaraḥ sakalatatvamahārthagarbhaṃ
(de)vasya candraśirasaḥ khalu tatvamūrtteḥ |
dīkṣākramaṃ sakalaśaivamahārthaśāstra-
jñānaprapta(!)matinā racitaṃ mayaitat 11 ||

yo jānāti kulakramaṃ parapadaṃ śaivaṃ tathā gāruḍaṃ
vaināyakaṃ(!)padaṃ ca cāṇḍamatakaṃ saurañ ca viśveśvaraḥ |
śrīcandrāmṛtabhairavasya vidhinā dīkṣākramaṃ tātvikaṃ
śambhor vvaktrasamudbhavāgamadhīyā(!) tenaiva tan nirmmitaṃ 12 || (fol. 41r6-41v4)


Colophon

cha || iti śivasaptasrotāgamagaṇābhiprāyād udvṛtāmṛtīśanetrodyotā'pratihatamahādīkṣāsuṭippaṇakaṃ samāptam || || || || oṃ namaḥ śivāya || || (fol. 41v4-6)


Microfilm Details

Reel No. A 998/7

Date of Filming 25-04-1985

Exposures

Used Copy Kathmandu

Type of Film positive (scanned)

Catalogued by AM

Date 27-12-2010